SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रकाशसंहिता ततश्चेति । स्वाथै लिङ्वाच्ये कार्ये, उपनिषदामित्यस्योपरि कार्याप्रतीते. रिति शेषः, तासां मन्त्रार्थवादोपनिषदां, तत्र मन्त्राणां प्रयोगसमवेतार्थ. स्मारकतया, अर्थवादानां प्राशस्त्यसमर्पकतया: उपयोगित्वं कर्मसु, उपनिषदांतूक्तप्रकारद्वयाभावादध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्ते. पार्थत्वं; न तु प्रामाण्यं कार्यार्थत्वाभावादिति भावः । एवं च सति नाममाहात्म्यप्रतिपादकवाक्यानां पौराणानां प्रत्यक्षवैदिकविधिमूलस्वाभावान्मन्त्रादिमूलत्वात्तदप्रामाण्य सुतरामप्रामाण्यमित्याह-इतिहासेति । नाममाहात्म्यप्रतिपादकयोरिति शेषः। तन्मूलत्वादिति। मन्त्रा. दिमूलत्वादित्यर्थः। अतश्च सकलपुराणवचनप्रामाण्याक्षेपोऽयमिति न अमितव्यं, प्रत्यक्षविधिमूलकानामग्निहोत्रादिवोधकपुराणवाक्यानां-- प्रामाण्यसंभवाद् नाममाहात्म्यप्रतिपादकानि पुराणवचनान्युदाहृत्य विचार्यन्त इत्युपक्रमविरोधाच्चेति। अन्ये तु मन्यन्ते, न कार्य एवार्थे वेदस्य प्रामाण्यमपि तु सिद्धेऽपि तत्रापि शक्तितात्पर्ययोराचाय्यैरेव निरूपितत्वाद्, मन्त्रार्थवादयोस्तु मानान्तरानधिगतं. सविरुद्धमर्थमवगमयतोरन्यपरत्वेऽपि स्वार्थ प्रामाण्यं. भवत्येव, तात्पर्य हि न प्रमितिमुत्पादयति किन्तु केवलं. तत्र प्रतिबन्धं निरुन्धे तद्यदि खरसत एवं निष्प्रतिबन्धमवधारितरूपमनधिगतविषयश्च विज्ञानमुत्पद्यते शब्दात् सदाऽन्तरेणापि तात्पर्य तस्य प्रामाण्यं किं न स्यात् तत्सं. गानविगानयोः पुनरनुवादत्वगुणवादत्वे, उपनिषदां पुनरनन्यशेषत्वादपास्तसमस्तानर्थमनन्तानन्दानुभवैकरसमनधिगतात्मतत्त्वमवगमयन्तीनां प्रमाणान्तरविरोधेऽपि तस्वैवाभासीकरणेन च स्वार्थ एव प्रामाण्यं भवत्येव, तदुक्तं भड्पादः "श्रथ वेतिहासपुराणप्रामाण्यात् मृष्टिप्रलयावपीयेते” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy