SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नामकौमुदीस्थविषयाणामानुकमिकं सूचिपत्रम्पुराणवचनीयविवक्षितार्थत्वप्रतिपादननामके प्रथमे परिच्छेदेपृष्ठे पको १ १९ . भगवामात्मकवस्तुनिर्देशरूपं मङ्गलम् । " २१ विठ्ठलाख्यार्गविग्रहस्य भगवतस्तादृशं तद । १ भाशीरूपं तद् । ३. पुनरपोदमेव.भङ्ग्यन्तरेण तद् । ५ हरस्य भगवतो निर्देशात्मकं तत् । ७ स्वगुरुसंबद्धाशीरात्मकं तद् । १२. समासोक्तया गुरुभगवतोनिशरूपं तद् । १६ प्रयोजनकथनपूर्वको अन्योद्देशः । . १५ विधारारम्भः । १६ विचाराङ्गानि संशयाः । २२ ग्रन्थस्य परमप्रयोजनोद्देशः । ९ ६ पूर्वपक्षः। १० १३ मतान्तरेण पूर्वपक्षः। ११ ८ उक्तोभयमतीयपूर्वपक्षनिरासारम्भः । १ पुष्कराक्षमतप्रदर्शनम् । । १६ ३ पुनराक्षेपः। " ६ आक्षेपनिरासोपक्रमः। " ९ भाक्षेपानुगुणविकल्पितपक्षत्रयेऽविधित्वरूपप्रथमपक्षखण्डनम् । २० ान विधिशेषत्वरूपद्वितीयपक्षोच्छेदः । ९ सत्रैवातस्परस्वरूपतृतीयपक्षनिरासः । १५ पुनरप्याक्षेपान्तरम् । १९ तत्समाधानम् । " २४ प्रथमपरिच्छेदसमाती मालाचरणम् । २९ २ प्रथमपरिमानिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy