SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता रागादीनामुच्छेदो विविक्षितः पापक्षयः पुनः कीर्त्तन मात्रात् १०२ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ! भव शरणमितीरयन्ति ये वै त्यज भट ! दूरतरेण तानपापानिति वचनाद्; भक्तानां नरकपातस्यानाशङ्कनीयत्वादेव न तदर्थमयमारम्भः अपि तु तत्रत्यासन्नजनवर्जनार्थ, - यदाह - " व्रज तान् विहाय दूरात्" " त्यज भट दूरतरेण तानपापान्" "ब्रज भट दूरतरेण मानवानामि" ति च, अतएवोपक्रमेऽपि "परिहर मधुसूदनप्रपन्नान् ” दूरत इति व्याख्येयं न च स्तुतिमात्रत्वमेषाम्, उपपत्तिमत्त्वात्, तथा हि सकलमिदमहञ्च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान् विहाय दूरादित्यस्या - नन्ते श्रवणादिभिरावर्जिते हृदयगते सति तत्प्रसादादेवाहमिदमिति भोक्तृभोग्यरूपं सकलं जगद्वासुदेवोमाययाच्छन्नचित्प्रकाश एव न तस्मादतिरिच्यते, स हि परमपुमान् पुरुषस्य निरुपाधिकं स्वरूपं परमेश्वरश्व सर्व्वाधिष्ठानं स एकः खरूपेण, एवं सजातीयविजातीयस्वगतभेदविरहान्नितान्त निर्भेदं भगवत्तत्त्वमिति मतिरचला भवति येषां तान् दूराद्विहाय व्रज भट; तदवलोकनपरिपवित्रिता हि प्राणिनो नैवास्मद्गोचरे वर्त्तन्त - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy