SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता विशिष्टम्। व्याघाताद् आस्माश्रयात्। विकल्पापाताद् विकल्पदूषणात्। उक्तो दोष-इति । असाधनत्वादिति व्याघातादिति चक्रमेण पक्षद्वयनिराकरणम् । अन्योन्याश्रयादिति । तृतीयाया अनभिधानाच्छद्धाद्वये परस्पराश्रयत्वमिति भावः। तदाह-द्वितीयेति । द्वितीयं शङ्कते-तथेति । साऽपि द्वितीयासहकृतमालम्बते द्वितीया च तृतीयासहकृतमालम्बत. इत्यन्योन्याश्रयत्वम् । प्रथमासहकृतालम्बनत्त्वे चक्रकम् ।चतुर्थादिस. हकृतत्वालम्बनत्वेऽनवस्थेति भावः । उत्तरो ग्रन्थः स्पष्टार्थः। ननु यद्यवगम्यते सहकारित्वमेकत्र श्रद्धायाः तर्हि शक्यत एवानुमानुमन्यत्रापि, तथा हि-पापक्षयः श्रद्धाऽऽदिसहित साधनवान् ; कर्मफलत्वाद्, प्रारोग्यादिवत् , तदयुक्तं कालात्ययापदिष्ट त्वाद्धेतोः, अवशेनेत्यादिशास्त्रविरोधात्, सोपाधिकत्वाच; मानान्तरयोग्यत्वं हि तत्रोपाधिः, तस्य च साधनोव्यापकत्वे सति साध्यव्यापक उपाधिरित्यस्मिन्नुदयननये युज्यत एवोपाधित्वं, साध्यसमव्याप्तिरिति तु मतान्तरे व्यापकानुपलब्धिलिङ्गकानुमानबाधएवेत्यलमतिप्रसङ्गेन । का तर्हि गतिः "श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि" त्यादी. नाम् ? उच्यते-न तत्र श्रवणादिविधिवाक्यार्थविषयिणी श्रद्धा श्रवणादेः सहकारित्वेन विधीयते, किन्तर्हि ? तत्त्वमस्यादिवाक्यार्थविषयिणी, सा च न प्रतीचः परत्वे वाक्यार्थेऽन्तर्भवति; अपि तु प्रमाणेतिकर्तव्यतात्वेन बहिरेवावतिष्ठते, न च तत्रोक्तदोषप्रसङ्गः, "श्रद्धयाऽग्निः समिध्यत” इत्यादि तु प्रवृत्तिहेतोः श्रद्धायाः स्तावकप्र. त्तिं विना पुरुषार्थस्यैवासिद्धः। ननु यदि प्रवृत्तिहेतुः श्रद्धा, आयातमधिकारिविशेपणत्वं श्रद्धायाः ? मैवम् , अशाब्दत्वात् । नन्वशाब्दमपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy