SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ GU श्रीभगवन्नामकौमुदी। उच्यते। श्रावृत्तिश्रवणादेव पापतारतम्यादावृत्तितारतम्यं कल्प्यते, यते च तदष्टाक्षरब्रह्मविद्यायां गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपैः । पूयते तत एवार्वाङ महापातकिनोऽपर,इत्यादि, तस्माद्यस्य पापं कृतवतो भाराकान्तस्येव न कदा चिदितः परं पापे प्रवर्त्त इति पश्चात्तापो जायते तस्य सकृत्कीतनंशोधनम्, इतरस्य पुनरावयमानमिति। श्रावृत्तिस्वरूपेऽविनिगमं शङ्कते-नन्विति । पापतारतम्येनावृ. त्तितारतम्यमिति समाधत्ते-उच्यत इति । नन्वेवमपि सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुरि त्येवमादीनां का गतिः ? परिहासानादरयोहि न भक्तिश्रद्धाऽनुतापाः सम्भवन्ति, स्तोभसाकेत्ययोस्तु न ज्ञानमपि, श्रावृत्तिरपि नापेक्ष्यते यद् यक्षरं नाम गिरेरितं नृणांसकृत्प्रसङ्गादघमाशु हन्ति तद् । पवित्रकीर्ति तमलयशासनं भवानहो देष्टि शिवं शिवेतरइति सकृच्छब्दप्रयोगादाशुशब्दाच श्रद्धादयोऽप्युपेक्षिताः । अस्य ह्ययमर्थः-यदिति व्यस्तमव्ययं, यस्य नाम द्यक्षरं सुखोच्चार्य, तदपि गिरेरितं न तु हृदयेन तदर्थमवधायं तच्च सकृन्न बहुवारं; तदपि प्रसङ्गान्न तु श्रद्धादेः अघम्, अवधीरितमहदल्पभेदम् अाशु शीघ्रमेव नतु कालान्तरव्यवधानेन हन्ति हिनस्ति तत्रापि न नामि नश्चित्तमावणं किन्तु तत्वयमेव, तच सर्वेषां नृणां न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy