SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता राजादिः समराद्यर्थ सेवकं स्वीकरोति तश्च नोत्साहमन्तरेण सेवकस्य संभवतीति भावः । अहं त्विति । राजसेवकौ हि स्वस्वकार्योद्देशेन प्रवत्ते नैवमावयोरित्यर्थः। ननु श्रीविष्णुपुराणे विहिताचरणं प्रतिषिद्धवर्जनच भक्तिरित्युक्तं न चलति निजवर्णधर्मतो यः सममतिरात्ममुहृद्विपक्षपते । न हरति न च हन्ति किं चिदुच्चैः सितमनसन्तमवेहि विष्णुभक्तमित्यादौ, सत्यमुक्तम् , उपलक्षणं तु तत् शाखाग्रमिव चन्द्रस्य न स्वरूपं भक्तः प्रकृष्टः प्रकाश इव, भावलक्षणाया भक्तः पृथगुपादानाद, मनसि कृतजनाईनं मनुष्यं सततमवेहि हरेरतीव भक्तमिति । अत्र हि सततं मनसि कृतजनाईनमिति संबन्धः, सातत्यं च न भावमन्तरेणावकल्पते, अतीव भक्तमिति च स एव मुख्यो भक्त इति दर्शयति, सममतिरात्मसुहद्विपक्षपक्ष इति च सर्वात्मनि वासुदेवेभावमन्तरेण नोपपद्यते,उपपद्यतेचोपलक्षणत्वम्। विधिप्रतिषेधातिक्रमोहि रागादिनिबन्धनः, न च पुरुषोत्तमप्रवणे चेतसि रागादयोऽवकाशं लभन्ते, अत एवाभाणि भगवता श्रीशुकेन विकर्म यच्चोत्पतितं कथं चिदुनोति सर्वं हृदि सन्निविष्ट इति । लोकेऽपि भक्तसेवकयोर्भेदो दृश्यते, समानेऽपि राजसेवाकर्मणि भक्तोऽयमभक्तोऽयमिति व्यपदेशदर्शनात् , तस्माद् भाव एव भक्तिः। सा च कीर्तनाङ्गं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy