________________
२
प्रकाशसहिता तस्यारबिन्दनयनस्य पदारविन्दकिञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां
संक्षोभमक्षरजुषामपि चित्ततन्वोरित्यादि।
एवंव्रतः स्वप्रिंयनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गाय
त्युन्मादवन्नृत्यति लोकबाह्यइत्यादि । खरनेत्रगात्रविकाररूपाणामनुभावानांतत्रापि सात्त्विकानां--
क चिदुत्पुलकः तूष्णीं प्रेमप्रसरसंप्लतः ।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षण इत्यादि, निर्वेदादीनां च व्यभिचारिणां
क वाऽहं कितवः पापो ब्रह्मनो निरपत्रपः ।
क च नारायणेत्येतद् भगवन्नाममङ्गलमित्यादि । एवं शैवेऽपि
अस्ति कश्चिदपर्य्यन्तरमणीयगुणार्णवः । षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः । अात्मशक्त्यमृताखादप्रमोदरसिको युवा । अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ अनन्तानन्दसंदोहमकरन्दमध्रुव्रतः।
औदार्यधैर्यगाम्भीर्यमाधुर्य्यमकरालयः । इत्यादीन्यालम्बनादीनामुदाहाया॑णि ।
विभावो जनको भावः। आदिशब्देनानुभावव्यभिचारिभावग्रहणम् । निजस्वं सुखं तदेव संविद्, अत एवानन्दसंविदित्यभिधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com