SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २ प्रकाशसहिता तस्यारबिन्दनयनस्य पदारविन्दकिञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां संक्षोभमक्षरजुषामपि चित्ततन्वोरित्यादि। एवंव्रतः स्वप्रिंयनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गाय त्युन्मादवन्नृत्यति लोकबाह्यइत्यादि । खरनेत्रगात्रविकाररूपाणामनुभावानांतत्रापि सात्त्विकानां-- क चिदुत्पुलकः तूष्णीं प्रेमप्रसरसंप्लतः । अस्पन्दप्रणयानन्दसलिलामीलितेक्षण इत्यादि, निर्वेदादीनां च व्यभिचारिणां क वाऽहं कितवः पापो ब्रह्मनो निरपत्रपः । क च नारायणेत्येतद् भगवन्नाममङ्गलमित्यादि । एवं शैवेऽपि अस्ति कश्चिदपर्य्यन्तरमणीयगुणार्णवः । षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः । अात्मशक्त्यमृताखादप्रमोदरसिको युवा । अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ अनन्तानन्दसंदोहमकरन्दमध्रुव्रतः। औदार्यधैर्यगाम्भीर्यमाधुर्य्यमकरालयः । इत्यादीन्यालम्बनादीनामुदाहाया॑णि । विभावो जनको भावः। आदिशब्देनानुभावव्यभिचारिभावग्रहणम् । निजस्वं सुखं तदेव संविद्, अत एवानन्दसंविदित्यभिधा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy