SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [ ६०३ ] राज्याभिषेक, दीक्षा, केवलज्ञान, लक्षणेषु । उत्तराषाढा यस्य स पंचोत्तराषाढ, अभिजिति, अभिजिन्नानि नक्षत्रे षष्टं वस्तु निर्वाण कल्याणकलक्षणं यस्यमोऽभिजित्षष्टः, होत्थति अभवत्, अथोक मेवार्थं ॥ तद्यथेत्यादिना व्यक्ति' क ुर्वन्नाह ॥ तंजहेति, उत्तराषाढाभि रुत्तराषाढानक्षत्र ण चन्द्र योगे सति च्युतो देव भवात् सर्व्वार्थ सिद्धि विमानात् ॥ च्युत्वा च गर्भेव्युत्क्रांत उत्पन्नः एवं जातो योनिवर्त्मना निर्गतः ॥ रायाभिसेअन्ति ॥ राज्याभिषेकं प्रथम तीर्थकृद्राज्याभिषेकोऽस्माकं जीत मिति विकल्पवताशक्रेण क्रियमाणं प्राप्तऽभिषेको राजा संजात इत्यर्थः ॥ मुण्डेति ॥ मुण्डो भूत्वा आगारादन गारितां साधुतां प्रव्रजितो घातूनामनेकार्थत्वात् साधुत्वं स्वीकृनवानित्यर्थः ॥ तथा असंतेति ॥ अनन्तं यावत्समुत्पन्नं यावत् करणात्॥ अणुत्तरे निव्वाधार निरावरणे कसिणे पहिपुणे केवलवर नायरादंसणे समुपयति, प्रागुकार्थ विज्ञेयं ॥ अभिांति ॥ अभिजिनक्षत्र ेण चन्द्र योगेसति परिसामस्त्येन निर्वृतः सफल कर्माशेर्विमुक्त इत्यर्थः ॥ ननु श्रीऋषभ राज्याभिषेकस्य शक्र जी - तत्वेन श्रीमहावीर गर्भसंहरणस्यैव षष्टं कल्याणकत्वमेवास्त्वितिचेत् मैवं उभयोरपि कल्याणकत्वाभावेन दृष्टांत दातिक वयोगात् नहि रूपमिव रसोपिश्रोत्र द्रिय ग्राह्यो भवविति भवतं विहायान्यकोपिवक्रं वाचालो दृष्टः श्रुतोवेति ॥ देखिये ऊपर के पाठ में प्रथम तीर्थङ्करका राज्याभिषेक इन्द्र ने उसी नक्षत्र में किया सो प्रससे उसीका भी नक्षत्र गिनाकर राज्याभिषेकके कार्यको वस्तु कहा और (श्री ऋषभदेवजीके) व्यवनादि पांच कल्याण का भी खुलासे कथन किया तथापि न्यायांभो निधिजीने वस्तुके बहाने च्यवनादिकोंको कल्याणकपने रहित ठानेका परिश्रम किया तो अंतर में मिध्यात्वने या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034474
Book TitleAth Shatkalyanak Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy