SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ [ ४६२ ] साधुनां प्रत्रजनः प्रकर्षेण गतः ॥४। हस्तोत्तरायां उत्तरा फाल्गु न्यां अनंतं अनंतार्थं विषयत्वात्, अनुत्तमं सर्वोत्तमत्वात्, निर्व्याघात कटकुड्य दिष्वप्रतिहतत्वात् निरावरणं क्षायिकत्वात्, कृत्स्न ं सकलार्थग्राहकत्वात्, प्रतिपूर्ण सकल' स्वांश समन्वितं पूर्ण चंद्रमंडलमित्र, केवलमसहायं, अतएव वर ज्ञान ܬ , दर्शनं चेति । तत्रज्ञान विशेषावबोधकरूप, दर्शन सामान्यावबोधक रूपं, समुत्पन्न ं समुत्पन्न || स्वाति नक्षत्रेण परि निर्ऋतः निर्वाण प्राप्तो भगवान् मोक्षगत इत्यर्थः । ६ । एतानि भगवतो वर्द्धमानस्य षट् कल्याणकानि कथितानि ॥ ६- औरभी श्रीत पगच्छ के श्रीविनयविजयजीकृत श्रीकल्पमूत्र को सुखबोधिका वृत्तिका पाठ नीचे मुजब है - यथा, - तत्र प्रथनाधिकारे जिनमरित्रेषु आसन्नोपकारितया प्रथमं श्रीवीरचरितं वर्णयन्तः, श्रीभद्रबाहु स्वामिनो जघन्य मध्यम वाचनात्मकं प्रथमं मूत्रं रचयंति, 'तेणंका लेणमित्यः दितः परिनिव्वडे भयवमिति पर्यन्तं तेणं काले ति, तस्मिन्काले अवसर्पिणी चतुर्धारक पर्यंत लक्षणे, णंइति सर्वत्र वाक्यालंकारार्थः । तेणं समयेणंत्ति, विशिष्टः कालविभागः समयो यः श्रीवर्द्धमानस्वामिनः वसां च्यवनादि वस्तूनां कारणं बभूव, तस्मिन् समये, समणे भगवं महावोरेरित, श्रमणस्तपोनिरतः भगवति भगवान्, अर्कयोनि वर्जित द्वादश भगशब्दार्थवान्, यदाहुः ॥ भगोर्क ज्ञान महात्म्यं, यशो वैराग्य मुक्तिषु ॥ रूप वयं प्रयत्न च्छा, श्री धम्मैश्वर्ययोनिषु ॥ १ ॥ अत्र आद्यंत्यौ अर्थो वर्जनीयो, ननु अत्योर्थस्तु व एव परं अर्कः कथं बयः सत्यं उपमानतया अर्को भवति परं वत्प्रत्ययां तत्वन अर्कवान् इत्यर्थो न लगतीति वर्जितः । Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034474
Book TitleAth Shatkalyanak Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy