SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सि.र २४० मेवनुयत्स्यात्तस्पभविष्यत्य कथिते नेति ॥२॥ यवेभ्यो गां वारयतीत्यवेक्षि तिनय वादिनायुक्तं यद्रवादिकंतस्प कर्मसंज्ञार्थं कर्तुरीपितत म मित्या स्वव्यम् । वा ररणार्थीना मित्यस्पकर्मसंज्ञायाश्च विषयवि भागार्थ मितियावत् । श्रन्यथा गोः कथितत्वेनाsकथितं कर्मेत्य स्पाप्राशावपादानसंज्ञास्यान्नकर्मसंज्ञा । तस्मिन्नास्वे द्वेष्यो दासीनयोः कर्म तानसिध्यतीतितथा युक्तं वेत्यारम्भरणीयम नवतयो रकथित मित्पने नैवसिद्दौ किंते नैतिवाव्यम् ईशितत्वाभा वात् दुहादिपरिगणनाइ । इतरथान्ट स्पट गोतीत्यादावतिप्रस तर वान्तभी वितरपर्थतायां मैत्रचे टंकरोती तिना पानी यमाहादि वहिति धातुसेव वतिस्पक संज्ञा विधायक विरे हातात स्मात्रेण टंकरोतीतितीव साघुर्भाष्यमत इत्यव वेयन् । राम २४० © Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy