SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (दाभावात् तपस्याप्यक्रियाया असवरूपत्वे विवा पत्रात प्रस· इति हरदतोष युन्मधा शास्यस्त कराव्दस्यापिस त्वनावक तिका शिकार वृत्तो नै नदुन्म? तत्र ९ मुचयेति।नियातानामनेकार्थत्वा दिनिभा व पंचमी तिमिङ्ग कम्पायं चम्पन वर्त या संनिहि ययमुनित्र यदव ने प्रयागानरोधादेव व्याख्यानमिनि हर दत्तादयः। धानोउक्त व्याखान स्वभाव्याला स्तोकेने तिती या पंचम्याः करता त्वम थी कि रा कि लोकं चलतीतिक्रियाविशेघरो कर्मणिमारि नचाक्रियायाविशेष्यत्वाद्द्रव्यत्वावश्यभावात्तद्दिशेष किटक मंतरकार कलिंगानन्वपित्व मात्रै शासत्वरूपा या स्तस्पा विशेष्यत्वमात्रेया इव्यत्वासि हरेहरा रेशा वेति । इहोत्तर स्वचकारात्सम्पात किंच हरी मिकार्थेभ्यइत्य भ्याविभक्तिचतुष्टयं ज्ञेयं । प्रयुज्यतेव स्प सप्तम्पधिकर शो चे पत्रानुवर्त्तनादधिकरशी हरा दावसथान् त्राम तिश्रावस्थ स्वह रेत्यर्थः स वेति । सत्ववच नन्वं हित हिशे कवातथाच सामानाधिकराये नद्रव्य विशेष शीव्या वर्त्यते । तदाह यथा इति ।। ॥३ नियंचमी । षष्ठी प्रशेष। वययुक्तान्यः शेषः सच कन्पार्श का थामा है। कार के निनि याचक. अतएव नाप्राप्रायामष्याविधीयमानात ती या तानित्यं मा वाषिष्टेत्यन्यतरस्यां ग्रहणांते नषष्टी समावेशार्थमेवन र दितिभाष्ये स्थितम्) तथाचेरुषष्या सहवत स्त्राविभक्तयः फलिताः। मूलमप्येवमेव सुयो जम्। मनोरमा धानुभा चष्यसिद्धान्तानुद्भावना न्यून ने त्वं वै महामरे स्पाग्रह रंग पञ्चमी समुझयार्थमेवेतिन्न इतिमाष्यकृत? 2117 हामि हा नुवर्ततइनिश्व व्याख्यवृत्रि भाष्यविरोधातपचमीग्र
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy