SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परत्वाद्वाधि के तिनहांचिंत्यमिति को कभ निप्रसंगायन्तेः को रक्तं भोक्तमसदित्याशयेनय चोराद्विभेती स्पादितिभावा तएवकस्पति) सयुगइन नायरा अ जन्यत्वं पंच किंतेनेतिप्रश्नः इनरतकारकशे षत्वविवत्सायाम प्रायइति सप्रम्युपलक्षया मिन्यर रायस्य देवाश्व जान रोषस्प संयुग इतिरामायणकस्य वाधिकादिविज्ञायां त्वया दानश्च मरुत्यैवेतिस्वाक्के संग तिनो थ नव्याचा घइति श्रध्ययनादिति। नष्टचत्रक कारकुशे षत्वेनष स्वविषयेय रत्वाद्वाधकं भविष्यतीति को रक्त भतस्प ज्ञानप्रदाहरति शत्रु निति नात्रशत्रवोनिष्टसाधनं अनुकूल चैत्रनिच्या पारइति बाधः। यद्भ्यागामिति यां प्राप्रायां वचनासाठः किमि प्रत्याख्यानात्कि श्राइतर कित्वनिष्ठाश्रया एव तथा शत्रुनि (हतित्व पंचम्पथः। पव वृत्ति संयोगानुकूलव्यारिस्पेगो वृनिभावस्तदनुकूलव्यापारश्चैव दृतिरिति Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy