SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 263 सिरस प्रोवार्तिकारमाभाष्यकारककारकप्रकरमेनम्ग्रहोनगौमुख्यन्यायेनाश्रीयनइतिज्ञापना नायिनिंदादिपर्वकनिनिवचित्वमेघामपन्यासयमयिबादतमयायमाश्रित्यदेवानि भावार्थानामित्यादिसनस्त्राविचित्पावष्टयनुनिहत्यादिरूपधात्वतरार्थविशिश्वामित्व माश्रित्यरत्रवानिकपत्याख्यानमुख्यार्थमादाययष्ठापयोगोडवीरअनभिधाननंबुलाखमाधि न्यप्रत्याख्यानतुनमनारमातस्मात्तत्रवानिकमनवहप्रवलमित्येव कोलममाध्यहि दिन तन्नायथोतरमितिन्यायनषध्यारश्त्वाइश्चिकशवस्यबुद्धिकतमयादानवेनेहविवत्तिनमित्यादि स्वीयकामदाव्यायानुसधानमूलकन्वाञ्चमीचाचारादितिविधयेचस्पानिजोनमनियों भावानुकूलव्यापारश्वकमराधान्यर्थिातथाचचरिहेनुका निशानचत्रहतीनिचोरहेकानिश भावानुकूलव्यापारक्षेत्रनिहनिचवाधाभावार्थकिायाध्यश्पतिानबकर्मवनबाधाशंक्षाकर्म राम "त्वाविवज्ञायांकारकशेयत्वेषठीवधिन्वायेघमीपर्यगाताभयहेतु किमनिअसायस्पाधिकरणसंज्ञा २७ કત Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy