SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ रस्पतिवान नाधेयस्यशास्त्रस्यकुत्साप्रतीतेर्भवृतिवैपाकरणायाशइनिप्रयोगाकुत्सित इत्यत्र वेदनेोक्तानिनादपिप्रसंगानापूर गाडा पूरणार्थकत्वात्तीययन्पयःपूर शिवाच्यार ग्रहरा चौत्तरा थी मुखतीय, याची मादावनर्थकत्वान्नानिप्रसंग त्याकरः । वनार्थ वन्परिभाषायाञ्चानित्यत्वज्ञापनार्थ मिहाप्यावश्यकता तपान कर रो ऽतिप्रसंग वारणार्थचामा गइतिपुंस्त्वं विवज्ञिना ते नसमा नेपथको विवचितायां द्वितीया भक्तिरित्यूचा निसन्यादानस्यादिदानः। एवंप्राये का दशभ्यइन्फन्तरवस्त्रियां पंचमीत्येव भवति प्रभ्य येनुटा पिपंच माइत्येवस्या दिनिभावः । एकादा किनि । इहै कूश हो न संख्या वाची गृह किंतु अस हायवाची तेनैका किभिः खटके ति भित्पत्र बहुवचनेनानुपपन्नी भूत गोष्ट त्वनित्यत्रैव नोक्तविशेषविहितेन खाचरो बाधामाभूत गौरवस्वी त्यहरे पाठे सामथ्यी दिति न व्याव इयमपी दंग शदित्य नःप्राकृर्त में। गोष्ठा तखञ्चन्यवसत्र मस्तानेनशह © Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy