SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ स्थान थावायु मृत्युश्च विषुशाः। नवनिग्रह निर्मनुष्यादिरविषुराः। एषुसर्वत्र नानाविध गमन संभवाद्यौगिकरवाये।। त्र्यहनैतिक विक्रम इतिमाभूनायगा। देशान्तरमुत्तरपदलोलापो रितिवतोय संगतइत्यंसमर्थानामित्यस्याय वा दो। प्रज्ञा श्रद्धाप्राज्ञा व्याकरणामितिय ज्ञाश दास्वार्थेरो विहितेऽनुपसर्जन ज्ञानक्रिया निरूपित कर्मन द्वितीयाद्योगलशाषष्ठी तुनको गाभावात्कृत एवीकट मितवाला मत्वर्थेगो विधीयमानेप्रत्ययार्थप्रधान्याडुये सर्जन क्रियया कर्मादिभिः संबधाभावः के चित्वत्रापि गुणाभूतकि यया कारक मिर्च्छतः प्राज्ञोव्या करणामिति भाव्यमेवेत्याशित के प्यारे स्थितविषयत्वविवचायान प्राज्ञो व्याकर गोइति सप्रम्य भवतीत्यपि वानेश्वेतिवार्तिको वृत्तिश दो विछेदप्रतिविधादिषु वर्तते। ज्योमनादि ना३ कौंडलः कौनमः वैयादिकइत्येते चित्रय आदिश ग्राद्योः ज्योतिकता मिस हमय है। नरक विशेषश्वातमः समूहस्तभिखे। ज्योस्नात मित्रेत्यत्र नियातनान्म थे।पोरेः । स्त्रीन्वमन ส © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy