SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ 53 तूं भाष्यतात्पर्यज्ञानमूलक मेवेन्यस्मद्याख्यानमेवयुक्तमिनि दिशा द्दिमयमुदश्चिधवानामि तिभाग विशेषयति यत्पर्थधवादेः प्रकृत्यर्थविशेषणा स्योपादानानित्य सायेज्ञत्वेन वृत्तिर्भवति यव संबंधिभागद्दय रूप साधन प्रापश्चगागइतिशा हद्बोधः। निमानस्य निमेयाय स मेयंप्रत्प पार्थः संयुधने निमानस्यच उशा त्वं विना निमेयस्य गुणात्वं नोययघनइति सामर्थ्यात्रिमा न स्पापिगुशा वलभ्यते । सख्यायाः किं । यवभागोनिमानमस्योदश्चिद्भागस्यानेकत्वेति किएकोप नानी भागोनिमा नम स्यादश्चागस्पात्रमा भनिमेय संख्या येक्षयानिमान संख्या पदाधिका भवतित वन्योन्यर्थइति वार्तिकमित्युक्ता गुरास्येति किंहिकाधीश निमानमस्यनीमियाची हि काधपरायोरितिमाभूत् यशास्त् चेकत्वं विवचित ते नेहनही यवानीत्र उदश्चितः षिद्यर्थइति किनिदर्शन जातमित्यत नानीमित्या स्वार्थे मारा इतरथा मेवा नाहीभागोनिमा नमस्योद Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy