SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ सिरखति॥ नासिका साधनेनम ने वर्तमानात्स्वार्थेप्रत्ययः॥ किन स्पाकिंनशहस्पचिलपिल एनावादेशौ ४३१ सोल प्रत्ययश्च वाच्यत्पथी। भाष्येतस्य यहां प्रत्याख्यात चिल्लेचछषी इति प्रयोगसिद्धार्थ चिलः इत्यत्र तु मत्वर्थीयोज बोध्यइत्युक्तं स्युः किन्ना चिल्ले चुल्लपल्लाः किन्ने शिवाय्य दिशा उ ५३ | ३४ मन्यमाप्रमाशयसचा मारो वर्तमानात्पथ मानादस्य निषष्ठां नार्थेयरिघेवाच्यत्रयः प्रत्ययस्मा शामिहरको कमान त्वा याभए वा व्याख्यानात्र माचचभव तिहियसर चौतर्धमान विधीयेते । प्रथमश्च द्वितीयश्चक र्ध्व मानेमनीममेति भाष्यानएन चवचनं नियमाथी तत्र नये नमी यने तह र्ध्वमानमूर्वादिते नायामादौ न भवत माश लइति लतिल कार्य मज्ञापूर्वेषा प्रमाशावाचि त्वन्ये प्रसिद्धादिष्टि विनस्त्यादयस्तेभ्य • परस्यैवार्य लुग्विधीयनेशमा दिष्टिर्वित सिरितिएभ्यामात्रचो लुकने तरयेोः शमादीनामूर्ध्न राम मानवी भावानाद्दिगोर्नित्यमिति हि गौर मारा त्यान देन विध्यभावावाज्ञ पूर्वेणाया प्रोलुग्विधी ४३१ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy