SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सिरस्व ननिनिमित्यत्रातकरीनिविशेषाउभयत्राय्यंत विनरापाहतःकर्मशितग्मासाहयाखनो ४२० निवस्वरार्थयुवनावानेषेधार्थच्चामासानाभायमादिगार्यपायित्वादनदानातिनहिमास्यइत्यत्रकाल) नहिगाविनिरर्वपदप्रतिस्वरोभवति अध्यईनिलुइवनांशयात्राहयित्वाभावातायवयोनिनववव्याख्यानतंत्रीघहीनतासमाहारइंदावेतुनकश्चिदोषादिअहनीमतीमतोवेनितद्धिता हिंगोलपरवाच्य देशेवहाहानइनिस्पादित्याशक्याहासमासोनविधेवितिय दयनिकालपादा यसमासांतस्पानिपतामन पातचिन्यासत्यूपिसमासोतेअनादेशस्य इस्तियोकरूपम्पनिबधि लातानित्यत्वादिनिातत्रलिंगबहित्रिभ्यांपादनखातिरत्रेबह बाहिहयामिनिभावतत्रनव्यमनटचाअभावशिवारेवेतिनियमाहिलोयाभावे मोनालिसा तिबोध्यावाचलुगिनिजातिशयानातुखस्त्याएकदाविधेयलोहेश्पचयरियोगांदितिभावः। राप्त व्याधिरितिअननग्रन्पपार्थस्पाधेननौकावितवातिनित्यंलकेतत्यानाकर्मकरिष्यनानिचूिना ४२० नो३ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy