SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 24159 माकेव लायाश्चेतिवक्तव्य का किक माय शापादाइहयशामाषाभ्यासाहचर्यात्या दश होपिपरिमाराला यैवगतेयादस्यपदाडयातीत्यादौलत्र्चाज्यातिशरै गतिवचनैः साहचर्या धारा ॥ वाच्यवपादशह गृहनेत्तदर्थइन्पत्रा तएवानुवर्तन इत्याशयेनाह । प्रारण्ये गस्यैवेति । पत्तेठ जितिशारा स्पे मानन्वेप्पाही दित्यत्रपरि केद कमात्र मेवयरिमारा मिनिम्तेन दे। मुख्य मते बठुगे वे तिबोध्य शी गाई तिरस्त्रेाताचे निवाच्यमितिवार्तिकं । पापादेतिनित्ये प्राप्नविकल्पार्थ अध्यईशत्या अध्य‍ यात्रिरातदभावैकनोलुक' शतावन्यनावितित्व नभवति । तत्रासमासइत्यनुवर्तनान्। द्वित्रिवीदराचा वार्त्तिक मिदा श्रतएव सूत्रे व स्पानार्षः पाठइनि कैयट शाशादित्येवेति यद्यवि शतशाशा(भ्यामिनिवक्तव्यमितिपूर्ववार्तिका नायिकाशाशहए वानुवर्तते। भाष्ये नथे वाहत तानी कराती यांना कर्मणी वाच्ठचादयस्त्रयो दश प्रत्ययायथा यस्य कर गोति किं दिवदत्तेन की सेना बेगाकी ने। कर्तृ है उतनी यो नान्मानपाशा नाक्रीतमिन्पत्र स्पादित Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy