SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ रुवखादानीनप्रमााहनादितिचायामयश्छेिदकवेनोपचारादायामशहेनोचतातचचिनिर्य गवस्थितस्यवस्तुनायथावस्तादेहतादिविविवीधरदिगवास्थनस्ययथाहातिनंजलमा यस जलमितिसव्यान्वन्मानयरिमाशयमाभ्यायिभिन्नातेिषामपिपरिशदक वाताहौयस्थात्रय थाहाहनावितिपथा। किंचमूनस्यैवयरिछेदकाउन्मानादयासव्यात्वमूर्तस्पाविहिौजीवेशाविनित कचहारगादिथिप्रस्थस्ववादिमनभदायकल्पता कियाभेदायकालेस्सरव्यासर्वस्व भेदिकति अत्रीन्मानप्रमायिार्विवेचनंप्रासंगिकंबोध्यप्रसमासनिकाय सायादामाषावाहादालापाष्टे इनिसप्रनिकादयानत्रषष्ट्रिोशिध्यायथाक्रमसंव्यापरिमाशावाचित्वेनठनिपानवचनीय येवोतन्मानवाचिनयापूर्वशठिकिसिईसमासयनिषेधार्थीयतपूर्वस्त्रपरिमाराशनसंख्यामि। परिछेदकमाराधनानेनसभ्यनाएवायवादोऽपठका परिमागविसर्वननिभदेनदर्शनंतप मागायरिमोशाभ्यासव्यायाश्वापिंसंशयेईन्यिादविपत्पनइतिहरदनगनन्नासंरव्याग्रहांवयी स्यो JHAR TH Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy