SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ना चसहैवदशभिःसुत्रैभरिवहतिगहमीपत्रविद्यमानवचनसहशवयोगेवहेन्वया मुत्रागहरी रायास्ताप्रधानग्रहालयुगसहयितरागमनमिन्यत्रयधानात्यवरचिटनीयामासदित्यन दीअन्यथायरामयिकाद्योगधष्ठीबाधित्वाविशेषविहिनन्वारनीयवस्यादिनिकश्चिदखीरातत्राकार व कविभक्तबलीयस्वासअस्यचत्रेरणसहस्थुलत्पसावकाशत्वावायदपियरेशासह पितुगीरि त्पत्रगवाव्यरोगभयोलाल्ययोगयितुमादित्येतदर्थतनायितयुत्रस्यगोरिनिहित स्वार्थ तिब व -वातस्मातदपिनांसहयुक्तश्त्यस्याहार्यप्रतियोविशवशभितइत्यर्थःसाहित्यनिरूपक इनियावना नत्रीभयो.साहित्यनिरूयकत्वष्टायनपुत्रस्यवननिरूपकत्वविक्तायोपितुनदयसंगाना शिष्यासहोयोध्यायस्पेगौरिपत्रीयाध्यायस्य गवासबंधीतरंग निवथैवभवताATHE होनेतिकैप्पोनभाध्य व्यानिमितिकायेनीगाहेनौकरशोवायेनेलित नीयोनीलचसनहिनावारी हनांगस्यैवयरामर्शकमविहीगस्यागिविवरिघोतकवायोगादित्याशयेनाहानागनावा Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy