SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ या ४०३ सिरख व्यादानत्सत्वे वद्य चच्छंदसीत्यस्यविध्यर्थत्वाच्च विपरीत नियमार्थकेतिभावानचानंदमयोभ्यासा दित्यधिकरचान्तरआत्मानंदमयइत्यत्र विकारमयडितिशीकराचार्यैरुत्तमनुपपन्नमितिचेन्ना गतार्थमयत्यनेन तडुपयत्तेः। विकारइत्तित्वार्थिको विज्ञानमयइत्यत्रायेण वा यन्तु श्रीग्राम राया दसीत्यत्रश्रियसी न्येशेो भाष्यकृता छेदसिविभाषव्यवस्थितत्वमुत्पमन्याख्या नस्तीत्या हने विभाषाग्रहणाच नोव नेल्या दिसूत्रद्वयं चन्या ज्येत्था चानंदमयुइत्यादावयिदि कारमय करऐवे न्याचार्यैरु गल्पा तन्ना विकारत्वप्रकारक बोधविवक्षायाबद्दचः परस्प मयो साधुत्वज्ञापनाय च दसीत्यादेश वश्यकत्वेनानदा ष्टीनिक्योर्वेषम्यान नित्यंवृद्धामा वायामभसा वादनयोरित्येवानवस्यारंभ सामर्थ्यानित्यत्वेति दे कि नित्य ग्रहया नेत्याश क्या हए का चा नित्यमिति नित्यमितियोगविभागादे तल्लाभ इतिभावः मन्मय मित्यनेन सिद्धेः शरादीमादपाठ राम व्यर्थः। गोश्वायरीषन्नविकारो नाय्पवयवइतीदमर्थे रियक रंगात्सामर्थी स्पबलीयत्वाता जान ४०३ प्रायम् १ वेप Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy