SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ॥ माष्येतुरञ्जिवस्थितः। श्रञविधानंतु, जीव ।।२ सि.स्स्व नराधिति विशाग्रीतात्मना तत्यत्रछांदसंहस्वत्वं । श्रामीघ्रमितिश्रनोदात्ताय ४०० पिबानी क्षात्रवभागस्येत्य वाद्यदानन्वन्वानीध साधारणादिवन व्यइति स्वार्थिकेना जो समिधा माधानाकर्मशषष्ठी। समित्क में काधानकर [रावाच्यइत्यर्थः। ययासमिध्यतेविसास ५०० मित्रासेयदादित्वात्करण किए सामिधेनीतिसमदाभी यतिययात्राचा सत्य शोषित्वान्डी शहस्ताद्वतैनिय लोपः। रथाद्यनारथा ३था गइति वार्तिकमभिप्रेत्या हा रथ्यचक्रमितन वयं वो येोध्यता तथा ट्रस्य वाथ्य इत्यत्रा सिद्धत्वात्तदहतीत्यत्र रथग्रह व्ययमितिचेन्नइयो रथ या रंग हिरयमित्यनेन द्वौ रथो वहनीत्यर्थ हि रथ्य मित्यत्रापि दिगो लग यन्य इति लुप्रसंगाता रथ सीताह ले भ्यायहि धान देतविधेरुपसंख्यानाद्यान चहिंगोलुन पात्प चाचीयक घशाप से विरथमित्यत्र लगनु ययन्त्र तिबाच्याततीत्यत्र रथग्रहगोना स्पहलादेरपि राम प्राग्दीव्यतीयस्यनुमानातानाची अशोऽपवादः पत्रेत्यर्थग्रहणा मिनरयोः स्वययहाँ ४०० सर Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy