SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ इ.५ ठानावितियनयोविधानसामर्थ्यान्नलका छाना गोशालेन्यत्रविभाषासेनेति नपुंसकत्वस्व स्वान साहचर्यीवर शालेय्वा खीवय से पिलिंग विशिष्टपरिभाषया लुकसिद्धिः। दीर्घयापिए कदेशविकृत न्यायेनेष्ट सिद्धावपि लाघवार्थद्र स्वयाठः वत्सशालइति वत्सशालायां जानइत्यपि वीध्यानपुंसकमितिशे माइत्यादी निश्रभिजिता भिजिनः। अयु । श्राश्वयुजानल ब्धाननुकून की न नानलब्धत्वव्याप्येइनिकिंनयोर्य होना सत्यं तन्व कीन त्वय कारक बोधे पिप्रन्ययार्थतत्तएवजाने लगा जामयिक नीनयोर्नलुकू प्राय कादाचित्क भवना श्रयः प्रायभवस्तत्रभवति नासिध्यतीनिभावः । भाव प्रत्याख्यानमेतत् प्रायभवह मनर्थकनत्रभूवनत्वा दिजाय जान्वादयस्त्रयो पिसामीप्येऽव्ययीभावाः। सोयु स्वातंत्रा दिना संभावनाधारा दधियस्पयरिमाणानतिरश्वाश्रयतेत्र संभाव्य नेतत्परिमाणानतिरिक्तः सेनादिवत्यर्थः। कोशान्। कौशेयमिति वस्त्र विशे Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy