SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कररणस्पकरुणान्तरापेन्कयेत्यर्थः 2 १त्। उक्तं केयटेना तत्रतम श्रुतिरे तज्ज्ञापयति । प्रकर्षप्रत्यय ग्रहणमन्तरेणेह प्रकरणे सामर्थ्य गम्पः प्रकर्षो नाश्रीयत इति। का कान्तरादकरणस्यातिशयो न तु स्वकन्यायामित्यश्वेनपथादीपिक याव्रजतीति सर्वेषां कियानिष्यतो निपत्येोपकारेक त्वात्करण त्वं सिद्धमिति १ यनइत्तिज्ञाय नार्थते निस्वाने निधाय ज्ञापन फलखुदाहरनि। गंगा या घोष इति उक्त जाय कानंगा - कारही हा धिकरण संज्ञा न स्यात्वा करे या स्इत्यादी मुख्य आधारित स्पाश्चारितार्थ्यादितिभावा रामोश बाशो ने नि। यथाच मंकर्र करायाश्रय स्टलीयार्थग्भाष्यम ने बकत्व करणान्वरुपा खंडीयाधिः त्यत्रत्रार्थकर्मप्रतिप्रकृत्यर्थी विशेषयां नतु तितइवविशेष्यः सत्वप्रधा ना निनामानीतिया स्काक्तेः कारक हुय स्यापि स्वनिरूपकत्व संसर्गे सर्जनीभूतधाव एवान्वयः । रामनिष्ठ व्यायारविषयी भूत बारा व्यापार साध्य प्राशा वियोगाश्रयो वालीति व्यापारयोः कुदनविशेषणा विशेष्यभावव्ययसाठी कारा तान मिहि कि । पाचकः काशादिकः शत्रू द ई रे करोनीति का विश्व विश्व कर्म कुल शालीत्यर्थ । जीवन्यनेनेनिजीवनः। कर कटू ग्रहमादिभ्य इति प्रकृति गोयंनेनना माखनीसाचरितेन दान इति सिद्ध हत्या चार रिति षष्ठात्रामा जन्यत्वन्यनीयाथः प्रह कर्म ४ 8d8 Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy