SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ | मोयदेशिकत्वप्रतिपत्त्यर्थमूतेन घरे द्युस्तनमि नरे घुस्तनमित्यादौनषः। स्पाहरन्यइतितत सिरस खुशस्वाता यस्मिन विधिरित्यैव सिध्धेरादिग्रहण स्वात्किं गीतरातरानादेो किं । सर्पिस्मा ३८७ नभवनद्वकिंग्सत्तिरतितित स्यप्रतिषेधोवाच्यः । भिघरतरां निष्टाइति षत्वष्टुत्वेनन कार 367 प्रत्ययता महा नत्रभवत्यर्थः। श्रतराह तिहादाननाखिपोटाच वोध्यः । श्राहि नान्ययाऽभावेश सन्तोदात्तत्वं खी वेडीवोध्य॥ वच्यमाणा वि वित्तसा पंचिरं प्राहे इत्यनेनेनिशेषः । वपनइनिश्व स्तयेत्पत्रादिकवी सं ज्ञायामित्यत्रयंच‍ त्वत्सम्प्रमीन्याशये रना यानिमिम्प |स्वरूप स्पपय याशी वा ग्रहांबवचन निदेशा किंवज्ञ नपुदवा एवायोर्वमइइति मजैकदेशेमश दस्पद्यते किश ट्रेनसामा नाधिकररायान दिनाथै निसमासः । माशां३त्येकदेशिसू मासो उदीच्या दिशां निनादी व्ययामा किमारामध्यदेशग्रामोयाबद्दचः किं धान पिपल्या राम दिडी तोजीशनोदानात्किं शार्कराधानं । शर्कराधानश देवा शहाकार दात्तः । इत्तरपद ३८१ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy