SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सि.र नय्यत्वाचामपिबास्पादितिपदंकर्टसामान्यवाधियदा सामकिरी २५० विशेविन्दोवततेतदातप्रनाचि:कर्मप्रववनायइत्येवंघरमाध्यकैयटी व्याकेापःस्थावानवैवंविन्दोहितीयाशझा तस्याऽपयुज्यमानला। मायदास्पष्टप्रतिपत्तयेविन्दुशरःप्रयुज्यते तदापिकारकविभन्तिपथ मैवेतिभामा सताइयमेवेतिकरीविशेषविन्द्योतकतेत्यर्थः स्तु यादिमितिासंभावनेलमितिवेदितिलिडोस्तहीतिालोटवेत्यने ना. मन्त्रणेलोटाअपिस्तुयादृषलमिति गहीयालडपिजाचारित्यनेनकालत्रयेसर्वलकारापवादालडेवयुनाइदिलित्राथ. न्याअपिसिञ्चति सिञ्चस्तु हिवेत्यर्थः। विधौलोटा शोधपत्रमदोनिरक्षरतीयप राम 4. Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy