SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सि.र.सु. ३७३ वर्थेषूत्पन्नो युवापत्यविवन्कायामथन्तिरे एकत्वविशिष्टे द्दित्वविशिष्टे वा यहाँस कामतित दाव हुषुतस्योत्पन्नत्वा क्या प्रावेव्लुग्वक्तव्यः प्रत्ययपदे तु बहुवच नपरत्वाभावान्न लुगितिदोषाभावः । यथाविदा नामपत्यमा राव को वेदो वेदावि ति। इहानृष्यानन्तर्यइत्यत्रोयत्र जोखेति लुकायून्य [तस्पराय न्द्र त्रिये तिनुक्तस्मादर्थप-कोपिरुष्टइति वेन्न ! प्रत्ययवन्तैप्प घूस्पतुल्यत्वात्। समर्थानां प्रथमादित्यत्र सामर्थादसुवन्तेनेति भाष्यकृते है व सूत्रे ऽसदुक्तते या सुवन्तात्तद्वितत्य त्या प्रत्ययलन्हो नव हुवयनपरत्वमादाय लुको दुवरि लेना लुग्बवनमावश्यकमित्युभाभ्यामपिसमाधानं वायमितिवेला भर त्रिलु गनीत्यन्नु गिति । प्रत्ययलोपइत्यस्मा विध्यर्थत्वपन्हेऽजादिप्रत्ययपः Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy