SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ शोधपत्र कृतत्वर कृतर त वर्थेच्चिति । एत इनद्राजस्यैव विशेषशांनतदन्तस्यायुतत्वात् तदाह तडा जस्येति । सप्त विषयत्वम्) तरच वो 'यस्ववोध्यतं वत्व साधारणामात्राघेावङ्गाइ त्यादौ लुगि ष्टएव । त्र्यन्त्येतु प्रियमाझीयेषां ते प्रियाङ्गाः प्रियवा जसा इत्यादावतिव्याप्तिमाशङ्कया तदर्थ कृत इति। तदा जस्पयोऽर्थस्तेन कृतइत्यर्थः तथा नान्पदार्थ कृते व्याप्तिर्नापि तिकृति वहुत्वे पाञ्चालस्पतिकृतयः पाञ्चालाइत्पच । इवे प्रतिकृताविति कुनो लुम्मनुष्य इति लुप्तथावाङ्घश्चद्ववेद ताइत्यत्र नाव्याप्तिः । तत्र नव्या न्त लुगप्राय केवशब्दसागेवी जमनुपदमेव व न्या मानन्वायः स्त्रियो वाजाः स्त्रिय इत्यादी लुक्स्यादताहन तुखियामिति । एत केयरविरुद्धत्वादुपेन्ट्य म् । लाघवात्पर्थु दास एवं युक्त इति ततः। भाष्यकृ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy