SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ वायेगार तिवाशा लिस्त खजीयनंनस्पकाराबादस्पयत्कार्यतस्प्रपन्पपनस्पतामरथ्यशहस्यस्यादादाविनेतितदाबद्ध ३७२ वेलुकावामरथशिवामरथाश्चात्रा करावादिभ्यनिखायेवामरथीवामेरथ्यायनीवायजश्वप्राधिकाही रिषेण्यइतिगारतिसंज्ञायामिनिषत्वस्यासिद्धत्वासेनानायनिहगा इतिाउदीचामिवोपवादाकोस त्याकोसलकमीराभ्योफिन्स्यानसानयोगेनपिलायुद्धनियापनायागेनिदिएशहत्याप्पल । सामनन्न। फिचयकरशीदगुकोसलकारछागवषारामनिवकव्यमिनिवार्चितानामा बादेशतरमेवागमतितचणिञ्चकारायशिहिसनिदागव्यायनिरित्यत्रौरीशोऽन्यत्राल्लायेश्चनस्या से दिनिभाव वाकिन यदिइच्छमगोनंशाहहपतनागभार्थमेवेदांगोधेराधशेवभूयार्थीगोधेरका योगीताफिन्चेतिउदीचामित्यनवनतइतिभावापुत्रानाताउदीचाहदादित्यवर्नतइत्पाशपेना होवाफिनसिइइतिप्राचामदातापाचायहररिजा बङलयहन्जेिहादाक्षिालालिमा राम समुदायार्थ तिप्रत्ययास्त्वहनास्येवाअतएवमानपाइपत्रवइनिलगितिभावा xसमलकापालेनितालव्यमध्यः नावित्को पपाठाकुलशलस्पापत्यमितिविनाप्पे Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy