SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ किसान हिर्वचनेनैवघोतिनाकुमरायेववतद्वितीयाकर्मप्रक्कनीयसंज्ञाफलंदयसरीवाभावात्वत्वाभावास नदधमेवललगादयाविषयत्वेनोपात्रारतिमाञ्चःवस्तुनखसंबंधमात्रमेवहिनीया इत्फक्रीकिंचा विसंवतंपनिश्यामनाहतपतिफलानीत्यादौमाग्निक्रियाजनिनसबंधतिशेषघोतकत्वमेव । श्यावाच्यानचात्रकर्मणिहितीयाचा प्रसनिलिोस्व स्थिनमालकास्यानुषांगिक प्रयोजनानमार प्याह ज्यसर्गत्वाभावाचूषत्वमिनिाइहहरियरात्पवयंचम्पयाडि-निनयंधमार्जनार्थकेनायेनसाह चीनाशस्यैवपरस्तूत्रग्रहगोलायूरिषिंचती निउपसर्गासनोनीत्यादिनाघाममाभिव्यदिश निकाममभागः स्यादित्यूची प्रावस्तुमामिनियठिन्वामीयामयादिन्यथा अभिवस्थान सकर्मक स्वातवममभागइन्पर्थत ययवसानादभागतिर्सनानिधान्यायसंगनाडम्या मनिष कुन शागतीतिइहप्रजयतिबज्ञपति विद्याननई पोदेरथविशेषघातकत्वदधिययासंदभावमा राम, शानधधात्यर्थमात्रघोनेकत्वेनात्वर्थवज्ञापेवेनिभावायदान्यरत्तसंयनये कुतशतियदीपजाया २४४ त्पादौर Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy