SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सिरख 367 वेववचः कौशिके इत्पेक्याटर एवंहिडिर्वश्वहशांनकर्तव्यभवतीत्याह का पेयइतितश्वानि ३६० इनरुवोध रितिचन्द्रवित्वाद्वाद्वादित्वात्रावृतंडाचा गर्गादावितानचे वयोग विभागों व्य धावतंडा लुकूखिया मित्येकमेव कुर्यादित्याशंक्याह । शिवाद। रवित्वादेवाशिसिले शिवादिपाठा गोत्रेय त्रासमा वैशार्थः। सचसमादेशो नागिरसइवी गिर सेपियानो माभूदितियेो गविभागः तेनांगिरसेयजे वेतिसिंहा लुइस्त्रियां। विहिन स्पेति परिशेषित तिडोयाम गिरसइ अन्यनुपलब्धमूतएवाहाका नागिर मे विनिष्पि मित्राशी जोर नाघ्यो रिन नेगो निभाका श्वादिभ्यः गोत्रइतिविल्यान रात्रेयेभ्यो गोत्रप्रत्ययातेभ्यश्वत्रातिवचनान् हेल्कोसला जादा दितिराजर्षिवा चिनोबले पेड। नागगी दियजतः। श्रात्रेयतश्चानि ञइति विहितठतः । इहशयात्रेयइतिय यतीश पशतः लभ नात्रेयेऽभिधेये। शाया राम पनः। श्रावैपादन्यत्रशां पिन मिलाइदा दिला हे नान्व सामेवेति । घुसि जानइति। ३६७ नी३. Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy