SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ मलयालायाः३मत्या यादी हाउतिसामथ्या -सिरस नहलपहनेग्रत्ययापानौनियमायोगाननरापत्यप्रन्ययांनादयिगोत्रप्रत्ययस्पडरिताच्चानहि नीय प्रत्यय मालासातदतम मान्पयस्यविध्यधापयागतास्पी निवर्वकोपीनियुक्तस्मादायतेनियमाविध्यर्थ वानसे.. न्ययस्पविधीययोगमावललारानाहरनीनामन्यनमगावविवजाया भवत्येवेनिहरदोतमेवयुक्तमिनिस्लमन ययन मिनिचेतावकोलमहानागोवाधना कमानेकप्रत्यपप्रसंगएकरवापत्यययययादित्यस्मिन्यत व्यायपाअपत्यहसानुहने अस्मिन्यतसामीत्यरंपरासंबंधाप्रपेशाप्रत्यपानिससस्टमिन्याडसत्रदेवकत्यत्तिस्यायपरि त्येतसामयी परंपराश्रयमामत कागावापतन्सामयी तरानाधामुख्यसबूधमादायतन्तन Tपल्यारानदिनीयविर्वचिनियमावायोगेन्यथापा प्रत्येमालापाडवारविादिनि चेयवयंवमाएकोगोन्पवयोगविभव्यपथमाहोयत्योपडपश्वविध्यारयायतनएका राम गोत्रएकरवनिनिमार्थयारयेयपोगविभागेचैकग्रहसामेवलिंगमन्पथावर्थमवस्पानिन प्राचाम ३६४० वातानवयेनना पानिन्यागेनतस्यापवादायमिनिवा प्रत्यर-२३ याविषयमेदारीमन्यधासुरासायधासुखवाधःस्थाविशिलामावान्ता तानियमोरयाखापत्तेश्याना गप्पत्यग्रहणानुशनसाममस्तरार्थ ३ बत्यस्यप्रनिवासमर्थपरिभाषावाधेनप्ररत्ता याप्यातिपदिकाधिकार तारिपततिभावः३ नवासमर्थपरिभाषावापत्यानुarनयमविधिलामावानियमविध
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy