SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 357 इतिषपञ्चितकैम्तमसमनव्यागादकालमत्तकालयस्मात्यो । सिरस इकमुम्पादयनीनिविशेषवनादेवकंगोधेनुकमित्यपिादकंठकमित्यर्थ उदरानोदेशबौदस्य २५७ नोदेशादेशेकिाउदानस्यापत्यमोदस्थानिाभिकलिम्पमिनिएवं सास्पदैवतत्यधिकारअोटाज निस्त्रदृष्टसामन्यधिकारेकले गिनिवातिकवसन्यजमिनिमावानेनकलिनादृष्टसोमकलेपत्याभिदेखे वेन्यादिविक्लायामपिकालपइतिस्पादेवाएतेनाकालेयत्वमिनिनावीनरेपिठको दर्शनात्यायिनीयसत्रमयाथकामनिवदंतीमामासंकायरानवार्तिकेत्रलयवहारोग्यदयाक रामामासकप्रतारणार्थविविदिशा। शनि सिन्धानरत्नाकरे यत्पादिविकारीतार्थसाधारसाय न्यया खासाभ्याप्रागिन्यनुहतिमभिप्रेत्पाहायागधिनिायोस्वइनिनिनेवलनविहिन संयोगी नलोपेसस्पाश्रवणायः स्यादेतना जपूनलन्संनियोगेननुगवविधीयताननतजीकका सरुयोतिववानिक नजनभावयिसत्यजीडीयानतत्वादेवसिवानखेगा पोत्नाइत्यत्रबहुलेय राम अजोवेनिलुइसमानांसघपत्रसंघांकलतोधिन्यास्पान्दनिवाच्याग्भयत्रगोत्रइत्पनुवर्तनातागोपा Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy