SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सिरस ३४७ शमनिधिनिपाठस्या श्वम निरिन्दा हरास्पच भाष्यकृत्यादिपुल के षपमानत्वे भमनुष्धितिया रस्यैव काष्पदर्शनार्थत्वा चेनिटिक पनाहयहरती चानादर इतिषष्ठी दे वानामिति। मूखाहि देवानां प्रीतिं जनयतिदेवयानःशे पर निःश्रनवशेयमस्य निबद्धजाहिरा 347 नरोदाहरणापय्यते पुनः शेषमिन्यादित्रयोपमीत्राषिविशेषा शांसि ज्ञामानः पितुभ्समासइति एत चसमासंगुलैः स गत्पतेोऽनुवर्तनइनिभा कानफलं दर्शया प्रसमा सेत्विति । वाक्ये वैकल्पिकमविष पर्थमवधेयंविभाषास्वस्ट पत्यारित्युत्रस्वस्ट यह विं जन समास मातृपित्टभ्या स्व सामाभ्यामिति षत्वविधायक रहनेवाल विकल्यसिद्धरिति ॥ ॥ इतिवैयाकरणसिद्धा तरत्नाकरेड लुक्समासः॥ ॥घरूपा प्रत्ययेधितिलेख यह गोनोत्तरपदाधिकारे प्रत्यपग्रहगोन देनग्रहणं नास्तीति ज्ञापविष्यतीनिभावः। ब्राह्मणिनी निजानश्व तिनिषेधान सिलादिघि तिन युवद्भावः । चेलीपिचा राम दोचेल डिनियारा हिट्रेनिङी चामल की ति पत्ते नित्पखी लिंगः कुवली शोवाना ३४७ स्वमा कथाह पावको शिख्या दिस्ययेति । पूर्वीवप्रतिषेधेनार्धमस्तु को दित्लु भितिगृहा । तत्रमा नव अनेकमन्य पदार्थ इति सूत्रेक राठे. स्थइति भाष्यमे। ग्रा संकर स्थामित्यादि केतु प्रार्षत्वा षत्व विवन्दया ष्ठीसमासेन वा साधुरित्येह घुम्यांन पत्र हम स्वातयमिति बोध्यम् ॥ पश्यतो हर इति ॥
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy