SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वा सिरस सोनहत खवचायथासापदादाविन्यत्रयठिनस्पकाम्परोखेत्यस्पाप इत्पत्रावरुनापरस्प ३४६ चेनिमारकानवतेभ्पप्रयोगभ्योहिनामादिताइन्पत्रालप्रसंगानिमाननादिनिरिका श्रीमनापंचमा नामापंचमोऽस्पेनिबड़वाहोपनान्यत्रालप्रसंगानिमाननादिनिरिकाकानापरस्य लत्यादित्वात्प्रयमानत्तीपत्यकान्मनाशनद्धतिकरोतिक त्य यायेतासे यरोवबाहिरिताएकस्पायोयाधिक हमादायवापदायीन्यपदार्थ तनविरुद्देशति - भावावेशाकराव्याकरसोमवावै पाकरराऋगयनादिवारसाचासावास्यचितिकर्मधारयाया मनेभापतिश्यमाख्यारराध्यापपापनास्तितथायिधारयाठेऽस्तीतिभावायोगाविभागादिति। पिथापकनिविकनिभावरवेटवाईधनायस्पालीनिवदिहसमासे यानाअलावधसामी हासमासगविष्ठिरतिप्रति शिथिलाहारास्फीतिसत्र पानतागवानानचल बाधित्वापस्वादवादेहलदंतादित्येवासिमिनिवाबीनरंगानयीनिलकोबलायूस भाकाहादिस्टगिनिहंदपंदिवंचनानिविग्रहअलविधानादेवकर्मशासनमी कर्मशोधिकर २४६ स Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy