SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ बर उक्तद्धिनलकीनितीप्रत्ययस्यायिल्लकियलवायुसर्जनद्रव्यवचनावती विमाधावतेत्यत्रबदामिनाम लकाभिचबदरामलकजानिरखातिनामित्येकवद्धानिक्षमासाम्लडफलसनेत्यादिनाबहुवचनानएल तवाचकनिमितवएवेकवद्भवतिनत्वेकवचनीतानाइंदरनिनियममुपेन्सकोचरयोन्यमितिनय रस्परविरोधानिमाकाकैयालबहनोबंडसंख्याएकावतिरदायी ग्रहनयाकारणानियस्यूसबङगई तिरिति व्याख्यायबंदूरामलकमित्यजानिरमानिमिनिनिसएकवद्भावनिवदन जानियाधान्य त्याहकनागीकरोनितन्मनेछटपटावित्यादीनांहिशलादिसमभिन्याहनानांसाधुनानकेवलानात त्यवधेयमित्यास्तीतावितविधिशासीत्राश्चत्वारोपिशवाअवयवधर्मरागक्यविहभावारपाचायनां निक हायमित्यादिना रिहापिनदीवाधिनायो हदइन्पादिवाक्य भेदेनव्याख्ययादेशाहिनामिदोजनपदर वरशतेतननदीयहरानामष्यालाएवंचयर्वनानोनविंध्यगंधमादनाजाबक्शालकिन्पाविति यामाइनिहिप्रसज्यप्रतिबंधात्रायनभाध्यप्रामापारनिनेहर्यमाश्रयाप्रनिषेधएवायंत्रनुभयत्रनगर दा३ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy