SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ क् 246 सिरख इत्यनुवर्तनाहिताधिका भक्तमितिनस्पतिं द्यतेत्यथी प्रथमार्थेद्दितीयानि मामक्तइत्पूर्थ २४६ इत्यपि केचित् कथविनिहताना धीराभवतिचाच्या संबोधनय देक्रियान्वयीति प्राि रूपिनलेन कारकविभक्ते बलीयसी त्वात्प्रथमेव भवतिञ्च क्रियापदेव चिद्युचिम यासंबोध्यक निषिद्धाचरसा स्थान घने तिबोध पत्र संबोधनपु कारक वा चीत्य नरंगल्या प्रथमेति केचिदशन चिंत्या देवप्रसादेन्यादा व चित्र स्पेव वास्तव कूलपिक्रम त्वां भजे गर्छन चैवाः ६ स त्वादितव्याः६६घटित्तन्न्पुरुषा एतदृपि सदर मितिब तत्रापिमच वेन्सीपर्वक्रियापदाध्याहारात दयेक्षयाकृतं वाचिन्व संबोधन यह स्या स्यति कश्चिद्रवीतिन दर्पितातथात्वेचे चोगम न्यादी वे कनिङ्गाक्यमितियारिभाषिक सूमानवाका त्वाभावादपदे डोहरा ने नेत्यत्रैवामं चितनिघतानायते तस्माद्य चित्सबोध्यत्व स्वनिष्ठ राम राम ज्यत्वा पाद्यचिचसं बोध्यन्वलत्पकर्त्तनाम्याद्यचिचसेनाभ्यत्वमेवप्रकृन क्रियान्वयएवावश्यैवाव्य २४६ तश् Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy