SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ तिह गम्पारायंगेनैव योद्दद्दः सएवदित्यादिक्रमेणव्याख्येयमिति भाष्यकारणते नावानिका दारो हावित्यादौनायनियमत्याशयेनाह । एवामिनि। प्रारापगा नाहहत्याहिंवा वात्रय बोध्याएकवचनमिति २ वनतानने कंदनीतिव्यत्यन्येकन्त्वविशिष्टः समाहारररूपायार्थमप्रतिपादयं त्यादिवाकय कस्यादित्यर्थमन्वानः फलितमा हाएक वृदिति। न ववचार्थे इन्यनेनसमाहारद्वंद्व सिद्धस्तस्यैवे कला देकवचनमपीतिकिमनेनेत्याशंक्यादा नियमार्थमिति शास्त्रतोयुगयत्प्रा प्रमादायनेययरिसंख्यागो खारकिंव प्रायोगिकीयाज्ञिकी प्राप्रिमादायो हीनव हेतावनियम विश्वितितपा यययारि संख्या गौरवान्ये रितरनिह तिरा कीत्यवधेयं समाहारए वेनिसमा हरेश्वरार्प गाड़ी ना मैवेतिविपरीत रिपुमी नाशक्यः। निष्पपुनर्वस्वोरित्यच बहुवचनग्रह शाला चरणानामिनि शाखायेखा चिनामित्यर्थः शिति एतावद्दयति कलुड तयय सतीत्यर्थः। स्व शो कियभवनकठकला या लुडि किनिष्ठतु कठ कला या वेद ग्ादिति कठे चुकलायेषुचप्रतिष्ठिते द्वितेषुचावाभ्यां न ४ विविनियम संभवत्यादिन्या ये नियमशनःपार संख्या परस्तन्दाया पूर्व विधि लघु स्तमपेन्द नियमोलही यान्। ताश पूरक वातर वे तरेतरयोग हुन्छे। त्येन्तापाले वनविषयक Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy