SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ र३ तिर ग्न्यादेप मत्वादिति च सर्वनाम संख्ययोरितिपूर्व नियानः शक्यः श्राहिता निशायाराज्ञानिव । चनोवाग्नचकेवल यह गोसमा सानात्मक वैयदपरमिति वाच्या ता गर्थकल्पना यानिर्मूल लादि। नयनाहा के निथाचसा साध्याज्ञादेवान्वेनीन्यपूर मनुकूला बबी धनरपदकर्मधारये स्पान्य पदाथी साध्यहा राकल्पनीयइनिक्लेशइति भावः उक्ता प्राचीन प्रयोगं माशाय निनिवृतिधर्मति। एताद्दर्मशान्ति पिमानेन बहावकारश्रवणार्थ राम मनिक र दक्षिणम व्याधानघमा देवर्मनिष्ठ्यता विदेनियात नंनान्यदेत्यथान देन दाहव्या धेने नियत निर्मितोदति। माइति हिंसा मात्रै कविप्रयोगः सनुभक्ते निकथंचिन्नेय केशाके शीतित नेदमित्यनेन कर्मव्यतिहारे बडबी हनिष्टहु पुरनिधि र प्रत्ययस्पया ठायीभावत्वेऽव्ययान चाव्ययोमा व संज्ञया बहुब्रीहि ज्ञाया बाधादेव सिहो कि मिचश्चि नैति वा व्यतिष्ठहु निषुविशेषणार्थत्वारा गंधरित्यादावन्यथा दोषः प्रसज्जन वीहिच बाधेय © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy