SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ इहवाग्रहशांपन्दोऽजपीत्युभयंनिर्मूलम् । खरशासइत्यप्येवम् । मुनित्रयानुक्तत्वात् ४ नए वन भविष्यतीतिप्रत्पुदाहर। संगत अंगुलीसह तरुणे प्राणित्वेन मुख्या मुली नामस भवादितिभावः शांगुले निमाचचाद्विगोर्नित्यमिनिला ने रिति न सत्रेयोनेश हस्तदंतादि त्यर्थनिता नायकाननु स्कूल वादिति । बरुवा हे रितिशेषः। खरखराभ्यामिनि। ना/सेका याइनि। वर्तते । केवलादेशवचनं प्रत्येय निनये वराइ तत्व सतस्पतिदीर्घः । उपसर्गञ्चानासिका प्रशनस्याक्रियावाचित्वातत्पूय सर्ग त्वायोगा डुयसर्गश हो भाक्तइति मत्वाह । प्रादेरिति निय नपानः षत्पा यतिव्यानि प्रसंगात दिन से निग्रख्यूयोरन्तरेणाभाव्यमितिशे कार्य ना सिकयेतित था - व विन निप्रथमति किंतु यद्दन्नइनि नसादेशेत्यती यांत मितिमा वध के चितुन स नासाच नासिकेति को शास्वतंत्रस्यैवन साशस्यायंपयोग इत्या। शोभनम्रातरिति श्राध कर राशक्ति प्रधानस्य सामानाधिकरराया योगात्मानः शहेनप्रातस्ततं कर्मल स्पाइतिभावः नञदुः स्वानन्य है तोह लशहा तिरेनो यांति रूपद याययत्रो किह लियह गोनान चाहतेन समासे ऽहल प्रकाशतः ४ © Dharmartha Trust J&K. Digitized by eGangotri नस कौटिल्येय वाघविन सेति रूपम् ॥ ४
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy