SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ योयन्पेकंल्पग्रहानिनिमिनेभाषितपस्कन्वपिवेदात्मकस्पातथावानायोरपीतिासामानाधि सराय सत्वान्ताजविवेनिापूर्वकालेकेनिसमासाजरहवीकानिागोरनहित लुकीनियचिटिवाड़ी निर्दतेनबाजीहीनघतश्चेतिकशकल्पारामानेनिानपत्रहने प्राक्तामानाधिकरंरायमस्ती निनावाप्रधान मिनिभावल्पतनित्यनपुसकाणमासीतिकरगोल्फरनदंतस्यविशम्यनिघा. विदित्वान्डाशप्रथमारापाटनर वितिशाबरभाध्यकथमितिचरात्रभहाप्रमाताम यतयानिलभूतीश्रनियतःक्विबतादयतेस्तस्माबरीतीति जतादाचारविबेताद्वापचाप चियबिन्पाइप्रधानतररायामेदेतिएनन्नवार्षिकोतप्रधानेकार्यसंग्रत्ययान्यायसिहान नातपूरचस्पष्टाठमितिदायनितिमात्रपरले नावहरवादयोगान्त्रलिंगविशेषाव वटेनिभाव-लिंगविशेषविवत्तायांहढामनिरिति सईयेषियादिसा शयारतिसिला दिपायानीतिकनिरजयाबशइत्पत्रातिलादीनोहचवायखयादिनिभावात्रनिया त्यमाणामतिरुच्यतइत्पाहातबागमशास्त्रस्यानित्यवान नेतिवोध्यन यदाविचिवावर तीतिविपविजित्यतीनव्यास्तु तत्व भनि२ Dhammartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy