SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ घास्वस्यभा४ नानुवर्तने तिनोभयत्र विभाषेयं । तत्रपदाचावकर्मकौतदाप्राप्नुयदानुचौर्यामतनावार्थ कौतदान्वप्राप्रतिननानंनरस्येति न्यायेन यायचन्यादिवन्प्रयोज्यस्य कर्मन्ननिनौशा प्रायो विकल्प नतद्दिधाना थी मदमस्त अकर्मक योक्ता कर्तरी नितममितिनित्यमेवकर्मत्वम स्वितिवाच्या नवैति विभाषे भयत्र विभाष्यकृता ग शिति चैननन्या कये। ददाहरणविहारयति पुनावाकालः विकारयति से धवान दिति। श्रभिवादयते रप्राप्नदर्शपने प्राप्ता वयविकल्पभिवादयते दर्शयते देवभिन पापले कर्तृगामिनि चश्चेत्यात्मनेपदधिशाकुर ख्य कम त्वकिं त्वा धार त्वमेवान स्वनिरूपकत्व संबंधेनाधिनायनादिरूप धान्यर्थन् मिनिविशनेय दिश क शि वायदे इत्पातिप्रसंगमा क्या है। मिनी संघान वस् तिनेरल्या चतर चेन पूर्व नियाने कर्तव्यविपरीतोचा शांकुश नसताता है द्योतवि पर सोपदेव दर्शयतिदेवं तं न विशेश्चेतिनित्यं कर्मसम्मू भाष्येतु अध्यारोचितप्रेषद्वितीयक न्यायादयिते मृत्याममत्येव राजे युदाह त्यसौर शा त्यात्मनेपदमित्युक्त न eGangotri कर्म भद व्यमतखण्ड नाव सरे तत्रैव स्फुटयिष्यामः (१४
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy