SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बशेषग्रहशांव्यथी निरवकाना संज्ञाभिः स्वविषयेबाधिनत्वेननत्र बहुव्रीह्यपरनेरतस्तत्राप्रियोजनमा हायस्य त्रिक स्पेति द्वितीयाश्रितन्या दिवत्प्रथमा नचित्समस्यनइतिनोतुंगनाद्यर्थप्रथमयेति टतीया निर्देशाद्वार्तिक वाच्चेतिभावः। कंठे कालत्पा/ साध्यां मर्भुक्तमस्य त्पत्रन बद्धवी हिः। हर दत्तादिमतेव सस्यादेवेत्यनिष्टप्रसंगइतिभावः । अनेक सबसे बोनुवर्तनख यतिना पिट्टत्तिलक्तरीत्या सं दितिभाका अन्य स्वयदस्येति। समस्पमानयदान पित्यर्थः । अर्थइति । सम स्पैमान त्यर्थः एव । देवस्पष्टयति। श्रप्रथमेति विभक्तयर्थइनि प्रकृत्य यथासमानेति चशेषयहगालिब्धाने के कवि इनामपि यथा स्पानच्च मूल एवस्फुटभविष्यति न च हितार्थ चोत्तरपदेय हाववदेत्पत्रेक वेन विवचितमितिवाच्या महत्कश्रित्पतेः पुरुषस्या पापतेः । न चोन्नरपदेनपरि मा शनिवार्तिके नियमार्थ मिनिनदेोषइनिवाच्याना हैतत्रैवनद्विनार्थे त्वस्यसावकाशत्वेन ज्ञायकत्वानुपपतैः। वस्तनस्त्व निज्विधोकेव तिर तद्विशिष्टष्ठ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy