SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ शेषासंविधानेलिंगसर्वनाम्नोनपुंसकत्वस्यन्याय्यत्वात्रामृडपचमी निवृत्ति कृतानुअव्ययीभावश्चेति चकारस्यानुक्तसमुच्चयार्थत्वात् क्रियाविशेषण नोच नपुंसकत्ववाच्यमित्यक्तं नन्वयद्ययिभानपाठन नथापिशिष्टप्रयोगातुमिना सूचवृति का दिव्यवह वसीय नोक्तं च भाष्ये लिंगम शि लोकाश्रयत्वादिनितथाचा नियतलिंगेषु सामान्येन स क मिन्यव सिद्धत्वान्नियतर्लिंगेषुत हिध्य यदिति बोधनादिपचना तिनपुंस विति पाकस्तदनुकूला क्रियेत्यर्थः कर्तृसमर्थक लृत्वा दिशः पुल्लिंग एवेत्फलानो न्यू द्वितीयेति निरूपितंनन एव ध्या ज्योतिष्टोमेनय जेनेत्यादौन भावना त्यानहि शेषन्दनीया। ज्योति मन भक्तिपूर्वयजेतेत्पत्र भावना विशेषशा क्रियायेक्षया भावनायाः कर्मत्वेन द्दिती यातमिति नव्याः। तत्पुरुषः। न समासकर्म धारप मिन्नस्तत्फर वो वपमा राग कार्य भाग्भवतीतिस्तत्रार्थः। संज्ञा या कं योशी नरेविया दियं चस्मामतत्पुरुषस्पनञ्समासस्य कर्मधारय स्पचासंभवान्नास्यतत्रोपयोगः Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy