SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ तस्यसंज्ञा रानु हितस्वनःसंकेनितोयहिनाजमहिनखनंनदपपगमोहिमायादेवदनेनेतिनियमन ) कर्मसंज्ञायानिवर्जनात्ययान्यस्पकरीत्या नवीधमिनित निबंधन टेनीपैभवात हरियाहार क्रियायास्वातत्र्यात्प्रेषणकिमतीगतमानियमावमसत्तायास्वधमाभिधीयतेइतास्वधर्मती पनिनेत्यर्थानावद्योरिनिमायामपिगतिविधिएवेनिगन्यथीत्वाकर्मीलगाया तानियतापश्प्रेरकनिस्सनरवावाहपनिवलीवोन्यवानइतिभाध्यादाहरगोनस रतीनिन्यायाधीकारादितिभावाननिषेधातिप्रयोज्य कमेनिवाच्यामितिनात्याधाshal नियतामाजिनायतासनतनाचसारथाश्रादयुतीति निगरमाचलनार्थभ्यातिपरस्मैयद मेवेती हनियमानपूर्वनेने प्रतिषेधोवाच्य फूलनिनोचनियदपमालभवन्पवेनिवालामा रिनिवाधिदेवमस्मिच रादिशयनीयसयतहानप्रापः। यवानाचननवादिसाबोध्याजव्यनिप्रमानिलियोनामत्या की Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy