SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चन्देर 30 सिरस नृपपनेनचाहगुरेकवचनमितिना चैनमिति वाच्यं। पंचखद्दीत्य सिदे तथाहि । एक विभक्तित्वाभावेना ३०२ नुपसर्जनत्वाहोखियो रिति स्वोन स्यात् नच नपुंसक स्वत्वेन निस्तारावेन तखीत्वा ततवाद लीनस्याभावसाधनत्वे एक विभक्ति त्वाइयस जनित्वमत नमेवा समाहाराये त्या नियमेन वर्तयेदानींचातानन्वे वन दिनार्थइत्येव सिहं समाहार स्वसम् हरूपत्वादितिचेन कार्या कृ संगत तथा हिचगव मित्यत्र सामूहिक प्रत्ययस्य द्विगोर्लु लुकिजन रायं च कुमारि दशकुमारित्यत्र लुकलुकीति ङीयोल कूप्रसंगासमाहार तत्सामर्थ्यात्समासवाच्यर वसई तित त्पद्यतभावान नार्थे मत्वर्थेन ! वाच्यः तेन वगुरित्यत्र नमतु प्रामत्व र्थस्य बङ्गी हितवान्नचाद्विगोर्लुगनपत्यइति लुकेवास होक्चनं व्यर्थमिति वाच्यं । काप्राग्दीव्यतीयत्वे मतदप्रसे गादित्यस्ता नाव संख्याश्वाद्विगुनन हिसनि व्याकरणामित्यत्रापिछि गुजारा गं द्विगावितिर्वपदप्रकृतिस्वरः स्थानानचसमानाधिकरणासंख्या समासयह राशि दि ३०२ दशगु४ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy