SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सिरुख नर्थः । तथाचवीरपुरुषादावप्य साम 254 प्रसक्तेन वावचनप्रामाण्या दिल्पनेन पूर्वकाले केन्यादीनी समानाधिकर शाधिकार स्थाना मारंभ सामर्थ्यान्समानाधिकर णामसमय वदितितत्र नम्रवर्तनेइनिसिद्धांतिनं सम स्त्रभाष्ये। वीरः पचनित्यादावसामर्थ्यीभावा 295 सावकाशानां स्यादित्याशया इतिभाष्याशयइति के प्यारे व्याख्यानथा चतस्य सर्यस्पदाः पाटलिपुत्रकस्य त्यादी विशेषशा समा सो भवन्येवेति स्यष्ट नचा रूप मारो कप्पर हर हत्तम तरीत्या विशेषशा समासैनिष्यतइति वाच्या तथायान्यत्रनस्पड वारला षष्ठीसमासक्तचे युधिकसप राजपुरुषइत्या काशवेननकस्येत्यादावप्रसक्तव तिसमानाधिकरन ने न्यस्य स्तुतरामा सक्तिः स्यादा हरगांव सविषः पीयमानस्यजुषः क्रिय माया स्ये निभाया मेवाच्यत्र हिवी रूप चन्नित्यादिवद्विशेषणा सभा सानिष्यत इत्येवंनिकर्षमन राम सिनिधाया हा विशेष शाम मा सस्तितिम्मलौदा हररी तुप्राचीन ग्रंथानुसारशायो ज्यानव्यहरदनाक २५ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy