SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ समास पडुर्वारत्वाना नचचुरेविशेष चीनदर्शनपूर्वयदप्रतिस्वरस्यायिप्रकृतिवि कृतिभावर वेष्यमाणा चातु वे से बंधत्वनादयत्व कुन वैल तयन्त साफल्याशा चलिंग मृत देवभाष्यानमा घोणा मुनी या तदाशरथा यमैथिली त्यादिप्रयोगापविवज्ञा नैवनिवातएव यह शो के प्पटहरदत्ता दीनागाः प्रामादिकी न्यवोचामेति दि येन नित्ये तिसर्वलिं मात्रविधायकमेतत् । चतु पता यश योरन्यतरप्रयाग देवताद प्रतीत्यादयो युगयत्प्रयोगाप्रसंगेन नित्यत्व स्यार्थ सिद्धत्वात् पचमा भये तिस्वरूपग्रह नाथस्य । मानाभावा इयूभीनेनि वार्तिकाञ्च तेन कान्त्रा इत्यादीना कथं तहि स्वाधिकार मन्त्रः। भोगोपनः । त्वन्यः बन्पेन रइत्यादिप्रयोगायंच मी नियोग विभागमा नाभावादिति चेष्ट येत्यनेन तडपूतिगन्येन ।। है व निया ननाद पेश हा कर्म शिशा नतु बहुल्या थी दित्यनेना मंगला मंगलयारे वनस्पाप संख्या तत्वानामयं चम्पतमिति/काल्पत्ववोधकग्रह्णनिकपंच Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy