SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भ 3 सिक्ख निकिमिनिकर्तृकरणे कृनेनिसिमितिप्रचः। इन रोखणावचनेनचेत्तत्कृतेनैवेति नियमार्थं तदिति २८० मत्वाप्रत्युदाहरति । ति नागा का शान्त्वनं किंतु कियी निवेतिभाष्य स्वरसस्त खंडाद्योथि रुखाएवेति तत्रानरं गत्वात्करोति पालन मेवसमाश्रयनेनसंबंधान रेगो नि। दक्षिण छतपटु रित्यपि भवतिय दादा पर रितिविवज्ञान दासामर्थ्यान्नसमासस्तुथा चनत्कृतग्रह प्रन्या ख्यात गुणावचनेन किं । गोभिर्बयावान / वचनेति की छतेन इव्यमुक्तवान सूर 290 वचन बालकाडू ते कर्नरिल्युट् । सत्वे निविशते पैतीति लत्ति तो गुगृनप्रतिनि मित्र घटत्वाहिस्त कृत्त्वा भवादिनिदिका सा तएव लिंगा तो वापूर्वादिभियेगेटतीयास मसदृशाभ्यां तुल्यार्थी रिनियुत्वि हसदृशग्रह दिति न कर्तव्या न चटनी पार्श्वपद कृतिस्वरार्थं तत्। षष्ठीसमासे पिसदृशा निरूपयोः सादृश्य राम इन्यनेन सिद्दत्वात् षल्याः सदृश इत्यादावलु समासार्थतत्रसदृशग्रहास्यावश्यकत्वानाच २६० भावार © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy